Kalabhairava Ashtakam

deva rāja sevyamāna pāvanāṅghri paṅkajaṃ

vyāla yajña sūtramindu śekharaṃ kṛpākaram

nāradādi yogi vṛnda vanditaṃ digambaraṃ

kāśikā purādhinātha kālabhairavaṃ bhaje

bhānu koṭi bhāsvaraṃ bhavābdhitārakaṃ paraṃ

nīla kaṇṭhamīpsitārtha dāyakaṃ trilocanam

kālakālamambujākṣamakṣaśūlamakṣaraṃ

kāśikā purādhinātha kālabhairavaṃ bhaje

śūla ṭaṅka pāśa daṇḍa pāṇimādi kāraṇaṃ

śyāma kāyamādi devamakṣaraṃ nirāmayam

bhīmavikramaṃ prabhuṃ vicitra tāṇḍava priyaṃ

kāśikā purādhinātha kālabhairavaṃ bhaje

bhukti mukti dāyakaṃ praśasta cāru vigrahaṃ

bhakta vatsalaṃ sthitaṃ samasta loka vigraham

vi nikvaṇanmanojña hemakiṅkiṇī lasatkaṭiṃ

kāśikā purādhinātha kālabhairavaṃ bhaje

dharma setu pālakaṃ tvadharma mārga nāśakaṃ

karma pāśa mocakaṃ su śarma dāyakaṃ vibhum

svarṇa varṇa śeṣa pāśa śobhitāṅga maṇḍalaṃ

kāśikā purādhinātha kālabhairavaṃ bhaje

ratna pādukā prabhābhi rāma pāda yugmakaṃ

nityamadvitīyamiṣṭa daivataṃ nirañjanam

mṛtyu darpa nāśanaṃ karāla daṃṣṭra mokṣaṇaṃ

kāśikā purādhinātha kālabhairavaṃ bhaje

aṭṭa hāsa bhinna padmajāṇḍa kośa santatiṃ

dṛṣṭi pāta naṣṭa pāpajālamugra śāsanam

aṣṭa siddhi dāyakaṃ kapāla mālikā dharaṃ

kāśikā purādhinātha kālabhairavaṃ bhaje

bhūta saṅgha nāyakaṃ viśāla kīrti dāyakaṃ

kāśi vāsa loka puṇya pāpa śodhakaṃ vibhum

nīti mārga kovidaṃ purātanaṃ jagatpatiṃ

kāśikā purādhinātha kālabhairavaṃ bhaje