Kalabhairava Ashtakam

deva rāja sevyamāna pāvanāṅghri paṅkajaṃ
vyāla yajña sūtramindu śekharaṃ kṛpākaram
nāradādi yogi vṛnda vanditaṃ digambaraṃ
kāśikā purādhinātha kālabhairavaṃ bhaje
bhānu koṭi bhāsvaraṃ bhavābdhitārakaṃ paraṃ
nīla kaṇṭhamīpsitārtha dāyakaṃ trilocanam
kālakālamambujākṣamakṣaśūlamakṣaraṃ
kāśikā purādhinātha kālabhairavaṃ bhaje
śūla ṭaṅka pāśa daṇḍa pāṇimādi kāraṇaṃ
śyāma kāyamādi devamakṣaraṃ nirāmayam
bhīmavikramaṃ prabhuṃ vicitra tāṇḍava priyaṃ
kāśikā purādhinātha kālabhairavaṃ bhaje
bhukti mukti dāyakaṃ praśasta cāru vigrahaṃ
bhakta vatsalaṃ sthitaṃ samasta loka vigraham
vi nikvaṇanmanojña hemakiṅkiṇī lasatkaṭiṃ
kāśikā purādhinātha kālabhairavaṃ bhaje
dharma setu pālakaṃ tvadharma mārga nāśakaṃ
karma pāśa mocakaṃ su śarma dāyakaṃ vibhum
svarṇa varṇa śeṣa pāśa śobhitāṅga maṇḍalaṃ
kāśikā purādhinātha kālabhairavaṃ bhaje
ratna pādukā prabhābhi rāma pāda yugmakaṃ
nityamadvitīyamiṣṭa daivataṃ nirañjanam
mṛtyu darpa nāśanaṃ karāla daṃṣṭra mokṣaṇaṃ
kāśikā purādhinātha kālabhairavaṃ bhaje
aṭṭa hāsa bhinna padmajāṇḍa kośa santatiṃ
dṛṣṭi pāta naṣṭa pāpajālamugra śāsanam
aṣṭa siddhi dāyakaṃ kapāla mālikā dharaṃ
kāśikā purādhinātha kālabhairavaṃ bhaje
bhūta saṅgha nāyakaṃ viśāla kīrti dāyakaṃ
kāśi vāsa loka puṇya pāpa śodhakaṃ vibhum
nīti mārga kovidaṃ purātanaṃ jagatpatiṃ
kāśikā purādhinātha kālabhairavaṃ bhaje